संस्कृत: व्यंजन सन्धि परिभाषा, उदाहरण vyanjan sandhi

संस्कृत: व्यंजन संधि (हल् संधि) परिभाषा, भेद और उदाहरण Sanskrit sandhi in Hindi


जब व्यञ्जन के सामने कोई व्यंजन अथवा स्वर आता है तब 'हल्' (व्यंजन) सन्धि होती है। व्यंजन (हल् ) सन्धि व्यंजन सन्धि के निम्नलिखित प्रकार हैं
सन्धि की परिभाषा – “वर्ण-सन्धानं सन्धिः” इस नियम के अनुसार दो वणों के मेल का सन्धि कहते हैं। अर्थात् कि दो वर्णों के मेल जो विकार उत्पन्न होता है उसे  'सन्धिकहते हैं। वर्ण सन्धान को संधि कहते हैं


संस्कृत: व्यंजन सन्धि परिभाषा, उदाहरण vyanjan sandhi [Sanskrit Grammar]


 सन्धि के प्रकार

संस्कृत में संधि के तीन मुख्य प्रकार होते हैं।
  1. व्यंजन (हल् सन्धि)
  2. स्वर (अच् सन्धि)
  3. विसर्ग 

व्यंजन सन्धि के प्रमुख भेद 

नियम (1) श्चुत्व-सन्धि-"स्तोः श्चुना श्चुः" 

सूत्र से जब सकार (स्) और त वर्ग (स् , त् , थ् , द् , ध् , न्) वर्गों के पहले अथवा बाद में शकार (श्) और च वर्ग (श्, च्, छ्, ज, झ, ञ्) आते हैं, तब (स्, त्, थ्, द्, ध, न्) के स्थान पर क्रमशः (श् च्, छ्, ज्, झ्, ञ्) वर्ण होते हैं।
व्यंजन सन्धि के उदाहरण संस्कृत में
सत् + चरित्रः = सच्चरित्रः 
सत् + चित् = सच्चित्
रामस् + चिनोति = रामश्चिनोति
उत् + चारणम् = उच्चारणम् 
महान् + जयः = महाञ्ज 
यज् + नः = यज्ञ (ज ञ झ)
निस् + शब्द = निश्शब्द 
दुस् + चरित्रः = दुश्चरित्रः 
सद् + जनः = सज्जनः 
उद् + ज्वलः = उज्ज्वल: 
रामस् + शेते = रामशेते 
रामस् + = रामश्च
कस् + चित् = कश्चित् 
तत् + च - तच्च 
शाग्ङिन + जयः  = शाङ्गिञ्जयः 
हरिस् + शेते = हरिश्शेते

नियम (2) ष्टुत्व सन्धि (ष्ट्र नाष्टुः)- 

यदि स् अथवा त वर्ग (त, थ, द, ध, न) के बाद या पहलेअथवा वर्ग (, , , ) के अक्षर आवे तो स्  का तथा वर्गीय अक्षरों के कमश: ट वर्गीय अक्षर हो जातें हैं
व्यंजन सन्धि के उदाहरण संस्कृत में
धनुष + टंकार = धनुष्टंकार
उद् + यनम् = उड्डयनम्
तत् + टीका = तट्टीका
सत् + टीका = सट्टीका
षष् + थः = षष्ट
पेष् + ता= पेष्टा
रामस् + षष्ठः रामष्षष्ठ
राम + टीकते  = रामष्टीकते
चक्रिन् + ढौकसे = चक्रिण्ढौकसे
पेष् + ता= पेष्टा
राष् + त्रम् = राष्ट्रम 
आकृष् + तः =  आकृष्ट
इष् + नः = इष्ट:

नियम (3) जश्त्व सन्धि- (झलां जशोऽन्ते)- 

यदि किसी भी झल् प्रत्याहार (वर्ग के प्रथम, द्वितीय, तृतीया अथवा चतुर्थ अक्षर तथा श्, ष्, स्, ह्) के पश्चात् (जश् प्रत्याहार के किसी भी वर्ग का तृतीय अक्षर वर्ण) हो जाता है। 
व्यंजन सन्धि के उदाहरण संस्कृत में
दिक् + गजः = दिग्गजः (क् का तीसरा अक्षर ग् होने पर)
वाक् + दानम् =  वाग्दानम् (क् का तीसरा अक्षर ग् होने पर)
वाक् + ईशः =  वागीशः (क् का तीसरा अक्षर 'ग्' होने पर)
अच् + अन्तः = अजन्तः ( का तीसरा अक्षर ज् होने पर)
षट् + आननः = षडाननः  (ट् का तीसरा अक्षर ड् होने पर)
जगत् + ईशः =  जगदीशः (त् का तीसरा अक्षर द् होने पर)
चित् + आनन्दः = चिदानन्दः   (त् का तीसरा अक्षर होने पर)
भगवत् + भक्ति =  भगवद्भक्ति 
लभ् + धः = लब्धः (भ् का तीसरा वर्ण '' होने पर)
दुध् + धम् = दुग्धम् (घ् का तीसरा वर्ण 'ग्' होने पर)
 बुध् + धिः =  बुद्धिः (ध् का तीसरा वर्ण 'द्' होने पर)
क्षुभ् + धः = क्षुब्धः  ( का तीसरा वर्ण '' होने पर)
सत् + धर्म = सद्धर्मः
उत् + देश्यम् = उद्देश्यम्
षट् + दर्शनम् = षड्दर्शनम्
सुप् + अन्तः = सुबन्तः
वाक् + ईशः = वागीशः
दिक् + अम्बरः = दिगम्बरः 
अच् + अन्तः = अजन्तः 
चित् + आनन्द = चिदानन्द 
जगत् + ईशः = जगदीशः
सत् + आचारः = सदाचारः 
सुप् + अन्तः = सुबन्तः
तत् + अपि = तदपि
साक्षान्त् + उपधर्मः = साक्षादुपधर्मः 
षट् + आननः = षडाननः

नियम (4) चत्वं  'खरि च।' 

सूत्र द्वारा वर्ण (वर्ग के 1, 2, श ष, स) पर होने पर झल वर्णी (वर्ग 1, 2, 3, 4, श्, ष्, स्, ह्) के स्थान पर चर् प्रत्याहार के वर्ण (क्, च्, ट्, त्, प्, श्, स्) होते हैं।
व्यंजन सन्धि के उदाहरण संस्कृत में
शरद + काल: = शरत्काल:
तद् + पिता = तत्पिता 
सद् + कारः = सत्कारः
विपद् + काल: विपत्काल:
सम्पद् + समयः = सम्पत्समयः
ककुभ् + प्रान्तः = ककुष्प्रान्तः
उद् + पन्नः = उत्पन्न:
सद् + पुत्रः = सतपुत्रः
लिभ् + सा = लिप्सा 
उद् + साह: = उत्साह:

नियम (5) अनुसार संधि (मोऽनुस्वारा सन्धि)-

यदि पद के अन्त में मकार 'म्‘ वर्ण तथा उसके बाद कोई व्यंजन वर्ण आये तो म् का अनुसार (•) हो जाता है, तथा स्वर आने पर वह उसमें मिल जाता है
व्यंजन सन्धि के उदाहरण संस्कृत में
हरिम् + वन्दे  = हरिंवन्दे
गृहम् + गच्छति = गृहंगच्छति
दुःखम् + प्राप्नोति = दु:खंप्राप्नोति
त्वम् + पठसि  = त्वंपठसि
अहम् + धावामि = अहंधावामि
सत्यम् + वद = सत्यंवद
सत्यम् + वद = सत्यंवद 
कायम्  करु = कार्यंकुरु 
धर्मम् + चर = धर्मंचर
सत्यम् + वद = सत्यंवद
शिक्षकम् + प्रणमति = शिक्षकंप्रणमति
 पाठम् + पठ = पाठं पठ
त्वम् + अत्र =  त्वमत्र
लक्ष्मीम् + एव =  लक्ष्मींमेव
 धनम् + इति = धनमिति
भारतम् + वन्दे =  भारतं वन्दे।
कुशलम् + ते  = कुशलंते।
कार्यम् + कुरु = कार्यंकुरु।
दानम् + भोगः = दानंभोगः।
 सम् + प्राप्तः = संप्राप्तः।
 श्रियम् + विभज्य = श्रियं विभज्य।
 एषाम् + एव = एषामेव।
एवम् + उपासितव्यम् = एवमुपासितव्यम्।
किम् + अहम् = किमहम्।
वयम् + अपि  =वयमपि।
सम् + आयान्ति = समायान्ति।
त्वाम् + इदम् = त्वामिदम्।
विषम् + औषधम् = विषमौषधम्

नियम (6) अनुनासिक सन्धि 

(यरोऽनुनासिकेऽनुनासिको)-यदि पद के अन्त में किसी भी वर्ण के बाद कोई अनुनासिक (, ञ, ण, न, म) आये पहले वाले वर्ण के स्थान पर उसी वर्ग का पाँचवाँ वर्ण हो जाता है। 
व्यंजन सन्धि के उदाहरण संस्कृत में
दिक् + नाथ = दिङ्नाथ 
वाक् + मयम् = वाङ्मयम् 
उत् + मत्त = उन्मत्त
जगत् + नाथ = जगन्नाथः 
चित् + मयः = चिन्मयः
षट् + मास = षण्मास

नियम (7) परसवर्णसन्धिः

'यरोऽनुनासिकेऽनुनासिको वा'-यदि पद के अन्त में यर् (ह् को छोड़कर शेष सभी व्यंजन) और उसके बाद अनुनासिक (ञ् म् ङ् ण् न्) आए तो यर् के स्थान पर विकल्प से अनुनासिक हो जाता है. यथा
वाग् + मूलम् = वाङ्मूलम्/वाग्मूलम्(ग् = ङ)
षड् + मयूखाः = षण्मयूखा:/षड्मयूखाः (ड् = ण)
एतद् + मुरारिः = एतन्मुरारि/एतमुरारिः(द् = न्)
नियम (1) 'प्रत्यये भाषायां नित्यम्' -यदि यर् के बाद प्रत्यय का अनुनासिक आए तो यर् के स्थान नित्य अनुनासिक हो जाता है। 
चिद् + मयम् = चिन् + मयम् = चिन्मयम् (द् = न् )
 तद् + मात्रम् = तन् + मात्रम् = तन्मात्रम् (द् = न् )
अप् + मयम् = अम् + मयम् = अम्मयम्(प् = म् )
नियम (2) अनुस्वारस्य ययि परसवर्णः'-यदि अनुस्वार के बाद यय् (श् ,ष् ,ष् , को छोड़कर सभी व्यंजन ) आए तो अनुस्वार को परसवर्ण (अगले वर्ण का पञ्चम वर्ण) हो जाता है। जैसे
अं+ कितः = अङ् +कितः = अङ्कित
मुं+ चति =अञ् +ति = मुञ्चति
मुं+ डनम् = मुण् +डनम् = मुण्डनम्
नं + दतिः = नन् +दति =  नन्दति
कं+ पते = कम् + पते = कम्पते
नियम (3 )'वा पदान्तस्य'-पदान्त अनुस्वार के बाद यय् होने पर अनुस्वार को परसर्वण आदेश उसी वर्ग का पंचम वर्णादेश विकल्प से होता है। जैसे
 त्वं + करोषि = त्वङ् +करोषि = त्वङ्कोषि/त्वं करोषि 
  शत्रु + जयति = शत्रुच् + जयति = शत्रुञ्जयति/शत्रु जयति
सं + पृक्तौ = सम् + पृक्तौ = सम्पृक्तौ/संपृक्तौ
 सं+यमः = सर्च् + यमः = सययमः संयम:
  सं+ वत्सरः = सर्वं + वत्सरः = सव॑वत्सर:/संवत्सरः
 सं + लापः = सलँ + लापः = सलँलाप:/संलापः
नियम (4) 'तोर्लि'-त वर्गस्य लकारे परे परसवर्ण: स्यात् । यदि त वर्ग के सामने लकार () हो, तो त वर्ग के स्थान पर सवर्ण लकार () आदेश होता है। वहाँ नकार () के स्थान पर अनुनासिक लँकार होता है। उदाहरण
तद् + लयः = तल् + लयः = तल्लयः(द् = ल्)
जगत् + लयः = जगल + लयः = जगल्लयः।  (त् = ल)
विद्वान् + लिखति = विद्वाल + लिखति = विद्वाल्लिँखति (न् = ल)
जहत् + लक्षणा = जहल् + लक्षणा = जहल्लक्षणा(त् = ल्)
विलसत् + लङ्का = विलसल् + लङ्का = विलसल्लङ्का (त् = ल्)


नियम (8) शश्छोऽटि 

यदि श् किसी ऐसे शब्द के बाद आये जिसके अन्त में वर्गों के प्रथम, द्वितीय या चतुर्थ वर्ण हों तथा श् के बाद कोई अन्तस्थ (य, र, ल, व) या ह हो तो श् का छ हो जाता है। 
जैसे
तत् - शिवः =   ताच्छिवः
तद् + श्लोकेन = तच्छलोकेन 
मत + शरीरम् = मच्छरीरम् 
सत् + शास्त्रम् = सच्छास्त्रम् 

नियम (9) नश्त्व सन्धि-

यदि पद के अन्त में न् हो और उसके बाद च् छ् ट् ठ् त् थ् हों तो न के स्थान पर अनुस्वार (.) और च् छ त् थ् ट ठ के स्थान पर श्च् श्छ्, स्त, स्थ्, ष्ट् ष्ठ हो जाते हैं। 
जैसे
कस्मिन् + चित् = कश्मिंश्चित् 
तान् + तान् =    तांस्तान् 
महान् + छेदः =  महांश्छेदः 
महान् + ठक्कुरः = महांष्ठक्कुरः 
पतन् - तरुः =    पतंस्तरुः 
चलन् + टिट्टिभि = चलंष्टिभिः 
क्षिपन् + थूत्कारः = क्षिपरंस्थूत्कारः

source:- BSER

Post a Comment

1 Comments

Please do not enter any spam link in the comments box.