शिक्षक शब्द रूप - shikshak shabd roop in sanskrit

शिक्षक शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा शिक्षक: शिक्षकौ शिक्षका:
द्वितीय शिक्षकम् शिक्षकौ शिक्षकन्
तृतीय शिक्षकेण शिक्षकाभ्याम्  शिक्षकै:
चतुर्थी शिक्षकाय  शिक्षकाभ्याम् शिक्षकेभ्य:
पंचमी शिक्षकात् शिक्षकाभ्याम् शिक्षकेभ्य:
षष्ठी शिक्षकस्य शिक्षकयो: शिक्षकणाम्
सप्तमी शिक्षके शिक्षकयो: शिक्षकेषु
सम्बोधन हे शिक्षक!  हे शिक्षकौ! हे शिक्षका!

Post a Comment

0 Comments